mahiṣāsura sainyavadhō nāma dvitīyō'dhyāyaḥ ॥


asya sapta satīmadhyama charitrasya viṣṇur ṛṣiḥ । uṣṇik Chandaḥ । śrīmahālakṣmīdēvatā। śākambharī śaktiḥ । durgā bījam । vāyustattvam । yajurvēdaḥ svarūpam । śrī mahālakṣmīprītyarthē madhyama charitra japē viniyōgaḥ ॥


dhyānaṃ

ōṃ akṣasrakparaśuṃ gadēṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ

daṇḍaṃ śaktimasiṃ cha charma jalajaṃ ghaṇṭāṃ surābhājanam ।

śūlaṃ pāśasudarśanē cha dadhatīṃ hastaiḥ pravāḻa prabhāṃ

sēvē sairibhamardinīmiha mahalakṣmīṃ sarōjasthitām ॥


ṛṣiruvācha ॥1॥


dēvāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā।

mahiṣē'surāṇāṃ adhipē dēvānāñcha purandarē


tatrāsurairmahāvīryirdēvasainyaṃ parājitaṃ।

jitvā cha sakalān dēvān indrō'bhūnmahiṣāsuraḥ ॥3॥


tataḥ parājitā dēvāḥ padmayōniṃ prajāpatim।

puraskṛtyagatāstatra yatrēśa garuḍadhvajau ॥4॥


yathāvṛttaṃ tayōstadvan mahiṣāsurachēṣṭitam।

tridaśāḥ kathayāmāsurdēvābhibhavavistaram ॥5॥


sūryēndrāgnyanilēndūnāṃ yamasya varuṇasya cha

anyēṣāṃ chādhikārānsa svayamēvādhitiṣṭati ॥6॥


svargānnirākṛtāḥ sarvē tēna dēva gaṇā bhuviḥ।

vicharanti yathā martyā mahiṣēṇa durātmanā ॥6॥


ētadvaḥ kathitaṃ sarvaṃ amarārivichēṣṭitam।

śaraṇaṃ vaḥ prapannāḥ smō vadhastasya vichintyatām ॥8॥


itthaṃ niśamya dēvānāṃ vachāṃsi madhusūdhanaḥ

chakāra kōpaṃ śambhuścha bhrukuṭīkuṭilānanau ॥9॥


tatō'tikōpapūrṇasya chakriṇō vadanāttataḥ।

niśchakrāma mahattējō brahmaṇaḥ śaṅkarasya cha ॥10॥


anyēṣāṃ chaiva dēvānāṃ śakrādīnāṃ śarīrataḥ।

nirgataṃ sumahattējaḥ stachchaikyaṃ samagachChata ॥11॥


atīva tējasaḥ kūṭaṃ jvalantamiva parvatam।

dadṛśustē surāstatra jvālāvyāptadigantaram ॥12॥


atulaṃ tatra tattējaḥ sarvadēva śarīrajam।

ēkasthaṃ tadabhūnnārī vyāptalōkatrayaṃ tviṣā ॥13॥


yadabhūchChāmbhavaṃ tējaḥ stēnājāyata tanmukham।

yāmyēna chābhavan kēśā bāhavō viṣṇutējasā ॥14॥


saumyēna stanayōryugmaṃ madhyaṃ chaindrēṇa chābhavat।

vāruṇēna cha jaṅghōrū nitambastējasā bhuvaḥ ॥15॥


brahmaṇastējasā pādau tadaṅguḻyō'rka tējasā।

vasūnāṃ cha karāṅguḻyaḥ kaubērēṇa cha nāsikā ॥16॥


tasyāstu dantāḥ sambhūtā prājāpatyēna tējasā

nayanatritayaṃ jajñē tathā pāvakatējasā ॥17॥


bhruvau cha sandhyayōstējaḥ śravaṇāvanilasya cha

anyēṣāṃ chaiva dēvānāṃ sambhavastējasāṃ śiva ॥18॥


tataḥ samasta dēvānāṃ tējōrāśisamudbhavām।

tāṃ vilōkya mudaṃ prāpuḥ amarā mahiṣārditāḥ ॥19॥


śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk।

chakraṃ cha dattavān kṛṣṇaḥ samutpāṭya svachakrataḥ ॥20॥


śaṅkhaṃ cha varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ

mārutō dattavāṃśchāpaṃ bāṇapūrṇē tathēṣudhī ॥21॥


vajramindraḥ samutpāṭya kuliśādamarādhipaḥ।

dadau tasyai sahasrākṣō ghaṇṭāmairāvatādgajāt ॥22॥


kāladaṇḍādyamō daṇḍaṃ pāśaṃ chāmbupatirdadau।

prajāpatiśchākṣamālāṃ dadau brahmā kamaṇḍalaṃ ॥23॥


samastarōmakūpēṣu nija raśmīn divākaraḥ

kālaścha dattavān khaḍgaṃ tasyāḥ ścharma cha nirmalam ॥24॥


kṣīrōdaśchāmalaṃ hāraṃ ajarē cha tathāmbarē

chūḍāmaṇiṃ tathādivyaṃ kuṇḍalē kaṭakānicha ॥25॥


ardhachandraṃ tadhā śubhraṃ kēyūrān sarva bāhuṣu

nūpurau vimalau tadva dgraivēyakamanuttamam ॥26॥


aṅguḻīyakaratnāni samastāsvaṅguḻīṣu cha

viśva karmā dadau tasyai paraśuṃ chāti nirmalaṃ ॥27॥


astrāṇyanēkarūpāṇi tathā'bhēdyaṃ cha daṃśanam।

amlāna paṅkajāṃ mālāṃ śirasyu rasi chāparām॥28॥


adadajjaladhistasyai paṅkajaṃ chātiśōbhanam।

himavān vāhanaṃ siṃhaṃ ratnāni vividhānicha॥29॥


dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ।

śēṣaścha sarva nāgēśō mahāmaṇi vibhūṣitam ॥30॥


nāgahāraṃ dad'u tasyai dhattē yaḥ pṛthivīmimām।

anyairapi surairdēvī bhūṣaṇaiḥ āyudhaistathāḥ ॥31॥


sammānitā nanādōchchaiḥ sāṭṭahāsaṃ muhurmuhu।

tasyānādēna ghōrēṇa kṛtsna māpūritaṃ nabhaḥ ॥32॥


amāyatātimahatā pratiśabdō mahānabhūt।

chukṣubhuḥ sakalālōkāḥ samudrāścha chakampirē ॥33॥


chachāla vasudhā chēluḥ sakalāścha mahīdharāḥ।

jayēti dēvāścha mudā tāmūchuḥ siṃhavāhinīm ॥34॥


tuṣṭuvurmunayaśchaināṃ bhaktinamrātmamūrtayaḥ।

dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailōkyaṃ amarārayaḥ ॥35॥


sannaddhākhilasainyāstē samuttasthurudāyudāḥ।

āḥ kimētaditi krōdhādābhāṣya mahiṣāsuraḥ ॥36॥


abhyadhāvata taṃ śabdaṃ aśēṣairasurairvṛtaḥ।

sa dadarṣa tatō dēvīṃ vyāptalōkatrayāṃ tviṣā॥37॥


pādākrāntyā natabhuvaṃ kirīṭōllikhitāmbarām।

kṣōbhitāśēṣapātāḻāṃ dhanurjyāniḥsvanēna tām ॥38॥


diśō bhujasahasrēṇa samantādvyāpya saṃsthitām।

tataḥ pravavṛtē yuddhaṃ tayā dēvyā suradviṣāṃ ॥39॥


śastrāstrairbhahudhā muktairādīpitadigantaram।

mahiṣāsurasēnānīśchikṣurākhyō mahāsuraḥ ॥40॥


yuyudhē chamaraśchānyaiśchaturaṅgabalānvitaḥ।

rathānāmayutaiḥ ṣaḍbhiḥ rudagrākhyō mahāsuraḥ ॥41॥


ayudhyatāyutānāṃ cha sahasrēṇa mahāhanuḥ।

pañchāśadbhiścha niyutairasilōmā mahāsuraḥ ॥42॥


ayutānāṃ śataiḥ ṣaḍbhiḥrbhāṣkalō yuyudhē raṇē।

gajavāji sahasraughai ranēkaiḥ parivāritaḥ ॥43॥


vṛtō rathānāṃ kōṭyā cha yuddhē tasminnayudhyata।

biḍālākhyō'yutānāṃ cha pañchāśadbhirathāyutaiḥ ॥44॥


yuyudhē saṃyugē tatra rathānāṃ parivāritaḥ।

anyē cha tatrāyutaśō rathanāgahayairvṛtāḥ ॥45॥


yuyudhuḥ saṃyugē dēvyā saha tatra mahāsurāḥ।

kōṭikōṭisahastraistu rathānāṃ dantināṃ tathā ॥46॥


hayānāṃ cha vṛtō yuddhē tatrābhūnmahiṣāsuraḥ।

tōmarairbhindhipālaiścha śaktibhirmusalaistathā ॥47॥


yuyudhuḥ saṃyugē dēvyā khaḍgaiḥ parasupaṭṭisaiḥ।

kēchichCha chikṣipuḥ śaktīḥ kēchit pāśāṃstathāparē ॥48॥


dēvīṃ khaḍgaprahāraistu tē tāṃ hantuṃ prachakramuḥ।

sāpi dēvī tatastāni śastrāṇyastrāṇi chaṇḍikā ॥49॥


līla yaiva prachichChēda nijaśastrāstravarṣiṇī।

anāyastānanā dēvī stūyamānā surarṣibhiḥ ॥50॥


mumōchāsuradēhēṣu śastrāṇyastrāṇi chēśvarī।

sō'pi kruddhō dhutasaṭō dēvyā vāhanakēsarī ॥51॥


chachārāsura sainyēṣu vanēṣviva hutāśanaḥ।

niḥśvāsān mumuchēyāṃścha yudhyamānāraṇē'mbikā॥52॥


ta ēva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ।

yuyudhustē paraśubhirbhindipālāsipaṭṭiśaiḥ ॥53॥


nāśayantō'asuragaṇān dēvīśaktyupabṛṃhitāḥ।

avādayantā paṭahān gaṇāḥ śaṅāṃ stathāparē॥54॥


mṛdaṅgāṃścha tathaivānyē tasminyuddha mahōtsavē।

tatōdēvī triśūlēna gadayā śaktivṛṣṭibhiḥ॥55॥


khaḍgādibhiścha śataśō nijaghāna mahāsurān।

pātayāmāsa chaivānyān ghaṇṭāsvanavimōhitān ॥56॥


asurān bhuvipāśēna badhvāchānyānakarṣayat।

kēchid dvidhākṛtā stīkṣṇaiḥ khaḍgapātaistathāparē॥57॥


vipōthitā nipātēna gadayā bhuvi śēratē।

vēmuścha kēchidrudhiraṃ musalēna bhṛśaṃ hatāḥ ॥58॥


kēchinnipatitā bhūmau bhinnāḥ śūlēna vakṣasi।

nirantarāḥ śaraughēna kṛtāḥ kēchidraṇājirē ॥59॥


śalyānukāriṇaḥ prāṇān mamuchustridaśārdanāḥ।

kēṣāñchidbāhavaśchinnāśchinnagrīvāstathāparē ॥60॥


śirāṃsi pēturanyēṣāṃ anyē madhyē vidāritāḥ।

vichChinnajajghāsvaparē pētururvyāṃ mahāsurāḥ ॥61॥


ēkabāhvakṣicharaṇāḥ kēchiddēvyā dvidhākṛtāḥ।

Chinnēpi chānyē śirasi patitāḥ punarutthitāḥ ॥62॥


kabandhā yuyudhurdēvyā gṛhītaparamāyudhāḥ।

nanṛtuśchāparē tatra yuddē tūryalayāśritāḥ ॥63॥


kabandhāśchinnaśirasaḥ khaḍgaśakytṛṣṭipāṇayaḥ।

tiṣṭha tiṣṭhēti bhāṣantō dēvī manyē mahāsurāḥ ॥64॥


pātitai rathanāgāśvaiḥ āsuraiścha vasundharā।

agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ॥65॥


śōṇitaughā mahānadyassadyastatra visusruvuḥ।

madhyē chāsurasainyasya vāraṇāsuravājinām ॥66॥


kṣaṇēna tanmahāsainyamasurāṇāṃ tathā'mbikā।

ninyē kṣayaṃ yathā vahnistṛṇadāru mahāchayam ॥67॥


sacha siṃhō mahānādamutsṛjan dhutakēsaraḥ।

śarīrēbhyō'marārīṇāmasūniva vichinvati ॥68॥


dēvyā gaṇaiścha taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ।

yathaiṣāṃ tuṣṭuvurdēvāḥ puṣpavṛṣṭimuchō divi ॥69॥


jaya jaya śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē mahiṣāsurasainyavadhō nāma dvitīyō'dhyāyaḥ॥


āhuti

ōṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai aṣṭāviṃśati varṇātmikāyai lakśmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ।