niśumbhavadhōnāma navamōdhyāyaḥ ॥

dhyānaṃ
ōṃ bandhūka kāñchananibhaṃ ruchirākṣamālāṃ
pāśāṅkuśau cha varadāṃ nijabāhudaṇḍaiḥ ।
bibhrāṇamindu śakalābharaṇāṃ trinētrāṃ-
ardhāmbikēśamaniśaṃ vapurāśrayāmi ॥

rājauvācha॥1॥

vichitramidamākhyātaṃ bhagavan bhavatā mama ।
dēvyāścharitamāhātmyaṃ rakta bījavadhāśritam ॥ 2॥

bhūyaśchēchChāmyahaṃ śrōtuṃ raktabījē nipātitē ।
chakāra śumbhō yatkarma niśumbhaśchātikōpanaḥ ॥3॥

ṛṣiruvācha ॥4॥

chakāra kōpamatulaṃ raktabījē nipātitē।
śumbhāsurō niśumbhaścha hatēṣvanyēṣu chāhavē ॥5॥

hanyamānaṃ mahāsainyaṃ vilōkyāmarṣamudvahan।
abhyadāvanniśumbō'tha mukhyayāsura sēnayā ॥6॥

tasyāgratastathā pṛṣṭhē pārśvayōścha mahāsurāḥ
sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ dēvīmupāyayuḥ ॥7॥

ājagāma mahāvīryaḥ śumbhō'pi svabalairvṛtaḥ।
nihantuṃ chaṇḍikāṃ kōpātkṛtvā yuddaṃ tu mātṛbhiḥ ॥8॥

tatō yuddhamatīvāsīddēvyā śumbhaniśumbhayōḥ।
śaravarṣamatīvōgraṃ mēghayōriva varṣatōḥ ॥9॥

chichChēdāstāñCharāṃstābhyāṃ chaṇḍikā svaśarōtkaraiḥ।
tāḍayāmāsa chāṅgēṣu śastraughairasurēśvarau ॥10॥

niśumbhō niśitaṃ khaḍgaṃ charma chādāya suprabham।
atāḍayanmūrdhni siṃhaṃ dēvyā vāhanamuttamam॥11॥

tāḍitē vāhanē dēvī kṣura prēṇāsimuttamam।
śumbhasyāśu chichChēda charma chāpyaṣṭa chandrakam ॥12॥

Chinnē charmaṇi khaḍgē cha śaktiṃ chikṣēpa sō'suraḥ।
tāmapyasya dvidhā chakrē chakrēṇābhimukhāgatām॥13॥

kōpādhmātō niśumbhō'tha śūlaṃ jagrāha dānavaḥ।
āyātaṃ muṣṭhipātēna dēvī tachchāpyachūrṇayat॥14॥

āviddhyātha gadāṃ sō'pi chikṣēpa chaṇḍikāṃ prati।
sāpi dēvyās triśūlēna bhinnā bhasmatvamāgatā॥15॥

tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavaṃ।
āhatya dēvī bāṇaughairapātayata bhūtalē॥16॥

tasminni patitē bhūmau niśumbhē bhīmavikramē।
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām॥17॥

sa rathasthastathātyuchChai rgṛhītaparamāyudhaiḥ।
bhujairaṣṭābhiratulai rvyāpyā śēṣaṃ babhau nabhaḥ॥18॥

tamāyāntaṃ samālōkya dēvī śaṅkhamavādayat।
jyāśabdaṃ chāpi dhanuṣa śchakārātīva duḥsaham॥19॥

pūrayāmāsa kakubhō nijaghaṇṭā svanēna cha।
samastadaityasainyānāṃ tējōvadhavidhāyinā॥20॥

tataḥ siṃhō mahānādai styājitēbhamahāmadaiḥ।
purayāmāsa gaganaṃ gāṃ tathaiva diśō daśa॥21॥

tataḥ kāḻī samutpatya gaganaṃ kṣmāmatāḍayat।
karābhyāṃ tanninādēna prāksvanāstē tirōhitāḥ॥22॥

aṭṭāṭṭahāsamaśivaṃ śivadūtī chakāra ha।
vaiḥ śabdairasurāstrēsuḥ śumbhaḥ kōpaṃ paraṃ yayau॥23॥

durātmaṃ stiṣṭa tiṣṭhēti vyāja hārāmbikā yadā।
tadā jayētyabhihitaṃ dēvairākāśa saṃsthitaiḥ॥24॥

śumbhēnāgatya yā śaktirmuktā jvālātibhīṣaṇā।
āyāntī vahnikūṭābhā sā nirastā mahōlkayā॥25॥

siṃhanādēna śumbhasya vyāptaṃ lōkatrayāntaram।
nirghātaniḥsvanō ghōrō jitavānavanīpatē॥26॥

śumbhamuktāñCharāndēvī śumbhastatprahitāñCharān।
chichChēda svaśarairugraiḥ śataśō'tha sahasraśaḥ॥27॥

tataḥ sā chaṇḍikā kruddhā śūlēnābhijaghāna tam।
sa tadābhi hatō bhūmau mūrChitō nipapāta ha॥28॥

tatō niśumbhaḥ samprāpya chētanāmāttakārmukaḥ।
ājaghāna śarairdēvīṃ kāḻīṃ kēsariṇaṃ tathā॥29॥

punaścha kṛtvā bāhunāmayutaṃ danujēśvaraḥ।
chakrāyudhēna ditijaśchādayāmāsa chaṇḍikām॥30॥

tatō bhagavatī kruddhā durgādurgārti nāśinī।
chichChēda dēvī chakrāṇi svaśaraiḥ sāyakāṃścha tān॥31॥

tatō niśumbhō vēgēna gadāmādāya chaṇḍikām।
abhyadhāvata vai hantuṃ daitya sēnāsamāvṛtaḥ॥32॥

tasyāpatata ēvāśu gadāṃ chichChēda chaṇḍikā।
khaḍgēna śitadhārēṇa sa cha śūlaṃ samādadē॥33॥

śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam।
hṛdi vivyādha śūlēna vēgāviddhēna chaṇḍikā॥34॥

khinnasya tasya śūlēna hṛdayānniḥsṛtō'paraḥ।
mahābalō mahāvīryastiṣṭhēti puruṣō vadan॥35॥

tasya niṣkrāmatō dēvī prahasya svanavattataḥ।
śiraśchichChēda khaḍgēna tatō'sāvapatadbhuvi॥36॥

tataḥ siṃhaścha khādōgra daṃṣṭrākṣuṇṇaśirōdharān।
asurāṃ stāṃstathā kāḻī śivadūtī tathāparān॥37॥

kaumārī śaktinirbhinnāḥ kēchinnēśurmahāsurāḥ
brahmāṇī mantrapūtēna tōyēnānyē nirākṛtāḥ॥38॥

māhēśvarī triśūlēna bhinnāḥ pētustathāparē।
vārāhītuṇḍaghātēna kēchichchūrṇī kṛtā bhuvi॥39॥

khaṇḍaṃ khaṇḍaṃ cha chakrēṇa vaiṣṇavyā dānavāḥ kṛtāḥ।
vajrēṇa chaindrī hastāgra vimuktēna tathāparē॥40॥

kēchidvinēśurasurāḥ kēchinnaṣṭāmahāhavāt।
bhakṣitāśchāparē kāḻīśivadhūtī mṛgādhipaiḥ॥41॥

॥ svasti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē niśumbhavadhōnāma navamōdhyāya samāptam ॥

āhuti
ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ॥