॥ dēvī māhātmyam ॥

॥ śrīdurgāyai namaḥ ॥

॥ atha śrīdurgāsaptaśatī ॥

॥ madhukaiṭabhavadhō nāma prathamō'dhyāyaḥ ॥


asya śrī pradhama charitrasya brahmā ṛṣiḥ । mahākāḻī dēvatā । gāyatrī Chandaḥ । nandā śaktiḥ । rakta dantikā bījam । agnistatvam । ṛgvēdaḥ svarūpam । śrī mahākāḻī prītyardhē pradhama charitra japē viniyōgaḥ ।


dhyānaṃ

khaḍgaṃ chakra gadēṣuchāpa parighā śūlaṃ bhuśuṇḍīṃ śiraḥ

śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūṣāvṛtām ।

yāṃ hantuṃ madhukaibhau jalajabhūstuṣṭāva suptē harau

nīlāśmadyuti māsyapādadaśakāṃ sēvē mahākāḻikāṃ॥


ōṃ namaśchaṇḍikāyai

ōṃ aiṃ mārkaṇḍēya uvācha॥1॥


sāvarṇiḥ sūryatanayō yōmanuḥ kathyatē'ṣṭamaḥ।

niśāmaya tadutpattiṃ vistarādgadatō mama ॥2॥


mahāmāyānubhāvēna yathā manvantarādhipaḥ

sa babhūva mahābhāgaḥ sāvarṇistanayō ravēḥ ॥3॥


svārōchiṣē'ntarē pūrvaṃ chaitravaṃśasamudbhavaḥ।

surathō nāma rājā'bhūt samastē kṣitimaṇḍalē ॥4॥


tasya pālayataḥ samyak prajāḥ putrānivaurasān।

babhūvuḥ śatravō bhūpāḥ kōlāvidhvaṃsinastadā ॥5॥


tasya tairabhavadyuddhaṃ atiprabaladaṇḍinaḥ।

nyūnairapi sa tairyuddhē kōlāvidhvaṃsibhirjitaḥ ॥6॥


tataḥ svapuramāyātō nijadēśādhipō'bhavat।

ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ॥7॥


amātyairbalibhirduṣṭai rdurbalasya durātmabhiḥ।

kōśō balaṃ chāpahṛtaṃ tatrāpi svapurē tataḥ ॥8॥


tatō mṛgayāvyājēna hṛtasvāmyaḥ sa bhūpatiḥ।

ēkākī hayamāruhya jagāma gahanaṃ vanam ॥9॥


satatrāśramamadrākṣī ddvijavaryasya mēdhasaḥ।

praśāntaśvāpadākīrṇa muniśiṣyōpaśōbhitam ॥10॥


tasthau kañchitsa kālaṃ cha muninā tēna satkṛtaḥ।

itaśchētaścha vicharaṃstasmin munivarāśramē॥11॥


sō'chintayattadā tatra mamatvākṛṣṭachētanaḥ। ॥12॥


matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tat

madbhṛtyaistairasadvṛttaiḥ rdharmataḥ pālyatē na vā ॥13॥


na jānē sa pradhānō mē śūra hastīsadāmadaḥ

mama vairivaśaṃ yātaḥ kānbhōgānupalapsyatē ॥14॥


yē mamānugatā nityaṃ prasādadhanabhōjanaiḥ

anuvṛttiṃ dhruvaṃ tē'dya kurvantyanyamahībhṛtāṃ ॥15॥


asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ

sañchitaḥ sō'tiduḥkhēna kṣayaṃ kōśō gamiṣyati ॥16॥


ētachchānyachcha satataṃ chintayāmāsa pārthivaḥ

tatra viprāśramābhyāśē vaiśyamēkaṃ dadarśa saḥ ॥17॥


sa pṛṣṭastēna kastvaṃ bhō hētuścha āgamanē'tra kaḥ

saśōka iva kasmātvaṃ durmanā iva lakṣyasē। ॥18॥


ityākarṇya vachastasya bhūpatēḥ praṇāyōditam

pratyuvācha sa taṃ vaiśyaḥ praśrayāvanatō nṛpam॥19॥


vaiśya uvācha ॥20॥


samādhirnāma vaiśyō'hamutpannō dhanināṃ kulē

putradārairnirastaścha dhanalōbhād asādhubhiḥ॥21॥


vihīnaścha dhanaidāraiḥ putrairādāya mē dhanam।

vanamabhyāgatō duḥkhī nirastaśchāptabandhubhiḥ॥22॥


sō'haṃ na vēdmi putrāṇāṃ kuśalākuśalātmikām।

pravṛttiṃ svajanānāṃ cha dārāṇāṃ chātra saṃsthitaḥ॥23॥


kiṃ nu tēṣāṃ gṛhē kṣēmaṃ akṣēmaṃ kinnu sāmprataṃ

kathaṃ tēkinnusadvṛttā durvṛttā kinnumēsutāḥ॥24॥


rājōvācha॥25॥


yairnirastō bhavā~ṃllubdhaiḥ putradārādibhirdhanaiḥ॥26॥


tēṣu kiṃ bhavataḥ snēha manubadhnāti mānasam॥27॥


vaiśya uvācha ॥28॥


ēvamētadyathā prāha bhavānasmadgataṃ vachaḥ

kiṃ karōmi na badhnāti mama niṣṭuratāṃ manaḥ॥29॥


aiḥ santyajya pitṛsnēhaṃ dhana lubdhairnirākṛtaḥ

patiḥsvajanahārdaṃ cha hārditēṣvēva mē manaḥ। ॥30॥


kimētannābhijānāmi jānannapi mahāmatē

yatprēma pravaṇaṃ chittaṃ viguṇēṣvapi bandhuṣu॥31॥


tēṣāṃ kṛtē mē niḥśvāsō daurmanasyaṃ chajāyatē॥32॥


arōmi kiṃ yanna manastēṣvaprītiṣu niṣṭhuram ॥33॥


mākaṇḍēya uvācha ॥34॥


tatastau sahitau vipra tammuniṃ samupasthitau॥35॥


samādhirnāma vaiśyō'sau sa cha pārdhiva sattamaḥ॥36॥


kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tēna saṃvidam।

upaviṣṭau kathāḥ kāśchit​​chchakraturvaiśyapārdhivau॥37॥


rājō​​uvācha ॥38॥


bhagavṃstvāmahaṃ praṣṭumichChāmyēkaṃ vadasvatat ॥39॥


duḥkhāya yanmē manasaḥ svachittāyattatāṃ vinā॥40॥


maānatō'pi yathājñasya kimētanmunisattamaḥ ॥41॥


ayaṃ cha ikṛtaḥ putraiḥ dārairbhṛtyaistathōjghitaḥ

svajanēna cha santyaktaḥ stēṣu hārdī tathāpyati ॥42॥


ēva mēṣa tathāhaṃ cha dvāvaptyantaduḥkhitau।

dṛṣṭadōṣē'pi viṣayē mamatvākṛṣṭamānasau ॥43॥


tatkēnaitanmahābhāga yanmōho jñāninōrapi

mamāsya cha bhavatyēṣā vivēkāndhasya mūḍhatā ॥44॥


ṛṣiruvācha॥45॥


jñāna masti samastasya jantōrvṣaya gōcharē।

viṣayaścha mahābhāga yānti chaivaṃ pṛthakpṛthak॥46॥


kēchiddivā tathā rātrau prāṇinaḥ stulyadṛṣṭayaḥ ॥47॥


jñāninō manujāḥ satyaṃ kiṃ tu tē na hi kēvalam।

yatō hi jñāninaḥ sarvē paśupakṣimṛgādayaḥ॥48॥


jñānaṃ cha tanmanuṣyāṇāṃ yattēṣāṃ mṛgapakṣiṇāṃ

manuṣyāṇāṃ cha yattēṣāṃ tulyamanyattathōbhayōḥ॥49॥


jñānē'pi sati paśyaitān patagāñChābachañchuṣu।

kaṇamōkṣādṛtān mōhātpīḍyamānānapi kṣudhā॥50॥


mānuṣā manujavyāghra sābhilāṣāḥ sutān prati

lōbhāt pratyupakārāya nanvētān kiṃ na paśyasi॥51॥


tathāpi mamatāvartē mōhagartē nipātitāḥ

mahāmāyā prabhāvēṇa saṃsārasthitikāriṇā॥52॥


tannātra vismayaḥ kāryō yōganidrā jagatpatēḥ।

mahāmāyā harēśchaiṣā tayā sammōhyatē jagat॥53॥


jṅānināmapi chētāṃsi dēvī bhagavatī hi sā

balādākRṣyamōhāya mahāmāyā prayachChati ॥54॥


tayā visṛjyatē viśvaṃ jagadētachcharācharam ।

saiṣā prasannā varadā nṛṇāṃ bhavati muktayē ॥55॥


sā vidyā paramā muktērhētubhūtā sanātanī

saṃsārabandhahētuścha saiva sarvēśvarēśvarī॥56॥


rājōvācha॥57॥


bhagavan kāhi sā dēvī māmāyēti yāṃ bhavān ।

bravīti kthamutpannā sā karmāsyāścha kiṃ dvija॥58॥


yatprabhāvā cha sā dēvī yatsvarūpā yadudbhavā।

tatsarvaṃ śrōtumichChāmi tvattō brahmavidāṃ vara॥59॥


ṛṣiruvācha ॥60॥


nityaiva sā jaganmūrtistayā sarvamidaṃ tatam॥61॥


tathāpi tatsamutpattirbahudhā śrūyatāṃ mamaḥ॥62॥


dēvānāṃ kāryasiddhyarthaṃ āvirbhavati sā yadā।

utpannēti tadā lōkē sā nityāpyabhidhīyatē ॥63॥


yōganidrāṃ yadā viṣṇurjagatyēkārṇavīkṛtē।

āstīrya śēṣamabhajat kalpāntē bhagavān prabhuḥ॥64॥


tadā dvāvasurau ghōrau vikhyātau madhukaiṭabhau।

viṣṇukarṇamalōdbhūtau hantuṃ brahmāṇamudyatau॥65॥


sa nābhi kamalē viṣṇōḥ sthitō brahmā prajāpatiḥ

dṛṣṭvā tāvasurau chōgrau prasuptaṃ cha janārdanam॥66॥


tuṣṭāva yōganidrāṃ tāmēkāgrahṛdayaḥ sthitaḥ

vibōdhanārdhāya harērharinētrakṛtālayām ॥67॥


viśvēśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm।

nidrāṃ bhagavatīṃ viṣṇōratulāṃ tējasaḥ prabhuḥ ॥68॥


brahmōvācha ॥69॥


tvaṃ svāhā tvaṃ svadhā tvaṃhi vaṣaṭkāraḥ svarātmikā।

sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā॥70॥


ardhamātrā sthitā nityā yānuchchāryāviśēṣataḥ

tvamēva sā tvaṃ sāvitrī tvaṃ dēva jananī parā ॥71॥


tvayaitaddhāryatē viśvaṃ tvayaitat sṛjyatē jagat।

tvayaitat pālyatē dēvi tvamatsyantē cha sarvadā॥72॥


visṛṣṭau sṛṣṭirūpātvaṃ sthiti rūpā cha pālanē।

tathā saṃhṛtirūpāntē jagatō'sya jaganmayē ॥73॥


mahāvidyā mahāmāyā mahāmēdhā mahāsmṛtiḥ।

mahāmōhā cha bhavatī mahādēvī mahāsurī ॥74॥


prakṛtistvaṃ cha sarvasya guṇatraya vibhāvinī।

kāḻarātrirmahārātrirmōharātriścha dāruṇā॥75॥


tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbhōdhalakṣaṇā।

lajjāpuṣṭistathā tuṣṭistvaṃ śāntiḥ kṣānti rēva cha॥76॥


khaḍginī śūlinī ghōrā gadinī chakriṇī tathā।

śaṅkhiṇī chāpinī bāṇābhuśuṇḍīparighāyudhā॥77॥


saumyā saumyatarāśēṣasaumyēbhyastvatisundarī

parāparāṇāṃ paramā tvamēva paramēśvarī॥78॥


yachcha kiñchitkvachidvastu sadasadvākhilātmikē।

tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasēmayā॥79॥


yayā tvayā jagat sraṣṭā jagatpātātti yō jagat।

sō'pi nidrāvaśaṃ nītaḥ kastvāṃ stōtumihēśvaraḥ॥80॥


viṣṇuḥ śarīragrahaṇaṃ ahamīśāna ēva cha

kāritāstē yatō'tastvāṃ kaḥ stōtuṃ śaktimān bhavēt॥81॥


sā tvamitthaṃ prabhāvaiḥ svairudārairdēvi saṃstutā।

mōhayaitau durādharṣāvasurau madhukaiṭabhau ॥82॥


prabōdhaṃ cha jagatsvāmī nīyatāmachyutā laghu ॥83॥

bōdhaścha kriyatāmasya hantumētau mahāsurau ॥83॥


ṛṣiruvācha ॥84॥


ēvaṃ stutā tadā dēvī tāmasī tatra vēdhasā

viṣṇōḥ prabhōdhanārdhāya nihantuṃ madhukaiṭabhau ॥85॥


nētrāsyanāsikābāhuhṛdayēbhyastathōrasaḥ।

nirgamya darśanē tasthau brahmaṇō avyaktajanmanaḥ ॥86॥


uttasthau cha jagannāthaḥ stayā muktō janārdanaḥ।

ēkārṇavē ahiśayanāttataḥ sa dadṛśē cha tau ॥87॥


madhukaiṭabhau durātmānā vativīryaparākramau

krōdharaktēkṣaṇāvattuṃ brahmaṇāṃ janitōdyamau ॥88॥


samutthāya tatastābhyāṃ yuyudhē bhagavān hariḥ

pañchavarṣasahastrāṇi bāhupraharaṇō vibhuḥ ॥89॥


tāvapyatibalōnmattau mahāmāyāvimōhitau ॥90॥


uktavantau varō'smattō vriyatāmiti kēśavam ॥91॥


śrī bhagavānuvācha ॥92॥


bhavētāmadya mē tuṣṭau mama vadhyāvubhāvapi ॥93॥


kimanyēna varēṇātra ētāvṛddi vṛtaṃ mama ॥94॥


ṛṣiruvācha ॥95॥


vañchitābhyāmiti tadā sarvamāpōmayaṃ jagat।

vilōkya tābhyāṃ gaditō bhagavān kamalēkṣaṇaḥ ॥96॥


āvāṃ jahi na yatrōrvī salilēna pariplutā। ॥97॥


ṛṣiruvācha ॥98॥


tathētyuktvā bhagavatā śaṅkhachakragadābhṛtā।

kṛtvā chakrēṇa vai Chinnē jaghanē śirasī tayōḥ ॥99॥


ēvamēṣā samutpannā brahmaṇā saṃstutā svayam।

prabhāvamasyā dēvyāstu bhūyaḥ śṛṇu vadāmi tē ॥100॥


॥ jaya jaya śrī svasti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmahātmyē madhukaiṭabhavadhō nāma pradhamō'dhyāyaḥ ॥


āhuti


ōṃ ēṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai ēṃ bījādhiṣṭāyai mahā kāḻikāyai mahā ahutiṃ samarpayāmi namaḥ svāhā ॥