śakrādistutirnāma chaturdhō'dhyāyaḥ ॥

dhyānaṃ
kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ m'uḻi baddhēndu rēkhāṃ
śaṅkha chakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trinRtrām ।
siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tējasā pūrayantīṃ
dhyāyēd durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sēvitāṃ siddhi kāmaiḥ ॥

ṛṣiruvācha ॥1॥

śakrādayaḥ suragaṇā nihatē'tivīryē
tasmindurātmani surāribalē cha dēvyā ।
tāṃ tuṣṭuvuḥ praṇatinamraśirōdharāṃsā
vāgbhiḥ praharṣapulakōdgamachārudēhāḥ ॥ 2 ॥

dēvyā yayā tatamidaṃ jagadātmaśaktyā
niḥśēṣadēvagaṇaśaktisamūhamūrtyā ।
tāmambikāmakhiladēvamaharṣipūjyāṃ
bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ ॥3॥

yasyāḥ prabhāvamatulaṃ bhagavānanantō
brahmā haraścha nahi vaktumalaṃ balaṃ cha ।
sā chaṇḍikā'khila jagatparipālanāya
nāśāya chāśubhabhayasya matiṃ karōtu ॥4॥

yā śrīḥ svayaṃ sukṛtināṃ bhavanēṣvalakṣmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayēṣu buddhiḥ ।
śradthā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya dēvi viśvam ॥5॥

kiṃ varṇayāma tavarūpa machintyamētat
kiñchātivīryamasurakṣayakāri bhūri ।
kiṃ chāhavēṣu charitāni tavātbhutāni
sarvēṣu dēvyasuradēvagaṇādikēṣu । ॥6॥

hētuḥ samastajagatāṃ triguṇāpi dōṣaiḥ
na jñāyasē hariharādibhiravyapārā ।
sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ
avyākṛtā hi paramā prakṛtistvamādyā ॥6॥

yasyāḥ samastasuratā samudīraṇēna
tṛptiṃ prayāti sakalēṣu makhēṣu dēvi ।
svāhāsi vai pitṛ gaṇasya cha tṛpti hētu
ruchchāryasē tvamata ēva janaiḥ svadhācha ॥8॥

yā muktihēturavichintya mahāvratā tvaṃ
abhyasyasē suniyatēndriyatatvasāraiḥ ।
mōkṣārthibhirmunibhirastasamastadōṣai
rvidyā'si sā bhagavatī paramā hi dēvi ॥9॥

śabdātmikā suvimalargyajuṣāṃ nidhānaṃ
mudgītharamyapadapāṭhavatāṃ cha sāmnām ।
dēvī trayī bhagavatī bhavabhāvanāya
vārtāsi sarva jagatāṃ paramārtihantrī ॥10॥

mēdhāsi dēvi viditākhilaśāstrasārā
durgā'si durgabhavasāgarasanaurasaṅgā ।
śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā
gaurī tvamēva śaśimauḻikṛta pratiṣṭhā ॥11॥

īṣatsahāsamamalaṃ paripūrṇa chandra
bimbānukāri kanakōttamakāntikāntam ।
atyadbhutaṃ prahṛtamāttaruṣā tathāpi
vaktraṃ vilōkya sahasā mahiṣāsurēṇa ॥12॥

dṛṣṭvātu dēvi kupitaṃ bhrukuṭīkarāḻa
mudyachChaśāṅkasadṛśachChavi yanna sadyaḥ ।
prāṇān mumōcha mahiṣastadatīva chitraṃ
kairjīvyatē hi kupitāntakadarśanēna । ॥13॥

dēviprasīda paramā bhavatī bhavāya
sadyō vināśayasi kōpavatī kulāni ।
vijñātamētadadhunaiva yadastamētat
nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya ॥14॥

tē sammatā janapadēṣu dhanāni tēṣāṃ
tēṣāṃ yaśāṃsi na cha sīdati dharmavargaḥ ।
dhanyāsta​​ēva nibhṛtātmajabhṛtyadārā
yēṣāṃ sadābhyudayadā bhavatī prasannā॥15॥

dharmyāṇi dēvi sakalāni sadaiva karmāni
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karōti ।
svargaṃ prayāti cha tatō bhavatī prasādā
llōkatrayē'pi phaladā nanu dēvi tēna ॥16॥

durgē smṛtā harasi bhīti maśēśa jantōḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi ।
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvōpakārakaraṇāya sadārdrachittā ॥17॥

ēbhirhatairjagadupaiti sukhaṃ tathaitē
kurvantu nāma narakāya chirāya pāpam ।
saṅgrāmamṛtyumadhigamya divamprayāntu
matvēti nūnamahitānvinihaṃsi dēvi ॥18॥

dṛṣṭvaiva kiṃ na bhavatī prakarōti bhasma
sarvāsurānariṣu yatprahiṇōṣi śastram ।
lōkānprayāntu ripavō'pi hi śastrapūtā
itthaṃ matirbhavati tēṣvahi tē'ṣusādhvī ॥19॥

khaḍga prabhānikaravisphuraṇaistadhōgraiḥ
śūlāgrakāntinivahēna dṛśō'surāṇām ।
yannāgatā vilayamaṃśumadindukhaṇḍa
yōgyānanaṃ tava vilōka yatāṃ tadētat ॥20॥

durvṛtta vṛtta śamanaṃ tava dēvi śīlaṃ
rūpaṃ tathaitadavichintyamatulyamanyaiḥ ।
vīryaṃ cha hantṛ hṛtadēvaparākramāṇāṃ
vairiṣvapi prakaṭitaiva dayā tvayēttham ॥21॥

kēnōpamā bhavatu tē'sya parākramasya
rūpaṃ cha śatṛbhaya kāryatihāri kutra ।
chittēkṛpā samaraniṣṭuratā cha dṛṣṭā
tvayyēva dēvi varadē bhuvanatrayē'pi ॥22॥

trailōkyamētadakhilaṃ ripunāśanēna
trātaṃ tvayā samaramūrdhani tē'pi hatvā ।
nītā divaṃ ripugaṇā bhayamapyapāstaṃ
asmākamunmadasurāribhavaṃ namastē ॥23॥

śūlēna pāhi nō dēvi pāhi khaḍgēna chāmbhikē ।
ghaṇṭāsvanēna naḥ pāhi chāpajyānisvanēna cha ॥24॥

prāchyāṃ rakṣa pratīchyāṃ cha chaṇḍikē rakṣa dakṣiṇē ।
bhrāmaṇēnātmaśūlasya uttarasyāṃ tathēśvarī॥25॥

saumyāni yāni rūpāṇi trailōkyē vicharantitē ।
yāni chātyanta ghōrāṇi tairakṣāsmāṃstathābhuvam ॥26॥

khaḍgaśūlagadādīni yāni chāstrāṇi tē'mbikē ।
karapallavasaṅgīni tairasmānrakṣa sarvataḥ ॥27॥

ṛṣiruvācha ॥28॥

ēvaṃ stutā surairdivyaiḥ kusumairnandanōdbhavaiḥ ।
architā jagatāṃ dhātrī tathā gandhānu lēpanaiḥ ॥29॥

bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā ।
prāha prasādasumukhī samastān praṇatān surān। ॥30॥

dēvyuvācha ॥31॥

vriyatāṃ tridaśāḥ sarvē yadasmattō'bhivāñChitam ॥32॥

dēvā ūchu ॥33॥

bhagavatyā kṛtaṃ sarvaṃ na kiñchidavaśiṣyatē ।
yadayaṃ nihataḥ śatru rasmākaṃ mahiṣāsuraḥ ॥34॥

yadichāpi varō dēya stvayā'smākaṃ mahēśvari ।
saṃsmṛtā saṃsmṛtā tvaṃ nō hiṃ sēthāḥparamāpadaḥ॥35॥

yaścha martyaḥ stavairēbhistvāṃ stōṣyatyamalānanē ।
tasya vittarddhivibhavairdhanadārādi sampadām ॥36॥

vṛddayē' smatprasannā tvaṃ bhavēthāḥ sarvadāmbhikē ॥37॥

ṛṣiruvācha ॥38॥

iti prasāditā dēvairjagatō'rthē tathātmanaḥ ।
tathētyuktvā bhadrakāḻī babhūvāntarhitā nṛpa ॥39॥

ityētatkathitaṃ bhūpa sambhūtā sā yathāpurā ।
dēvī dēvaśarīrēbhyō jagatprayahitaiṣiṇī ॥40॥

punaścha gaurī dēhātsā samudbhūtā yathābhavat ।
vadhāya duṣṭa daityānāṃ tathā śumbhaniśumbhayōḥ ॥41॥

rakṣaṇāya cha lōkānāṃ dēvānāmupakāriṇī ।
tachChṛ ṇuṣva mayākhyātaṃ yathāvatkathayāmitē
hrīṃ ōṃ ॥42॥

॥ jaya jaya śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē śakrādistutirnāma chaturdhō'dhyāyaḥ samāptam ॥

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ॥